Declension table of ?vaikhānasasūtra

Deva

NeuterSingularDualPlural
Nominativevaikhānasasūtram vaikhānasasūtre vaikhānasasūtrāṇi
Vocativevaikhānasasūtra vaikhānasasūtre vaikhānasasūtrāṇi
Accusativevaikhānasasūtram vaikhānasasūtre vaikhānasasūtrāṇi
Instrumentalvaikhānasasūtreṇa vaikhānasasūtrābhyām vaikhānasasūtraiḥ
Dativevaikhānasasūtrāya vaikhānasasūtrābhyām vaikhānasasūtrebhyaḥ
Ablativevaikhānasasūtrāt vaikhānasasūtrābhyām vaikhānasasūtrebhyaḥ
Genitivevaikhānasasūtrasya vaikhānasasūtrayoḥ vaikhānasasūtrāṇām
Locativevaikhānasasūtre vaikhānasasūtrayoḥ vaikhānasasūtreṣu

Compound vaikhānasasūtra -

Adverb -vaikhānasasūtram -vaikhānasasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria