Declension table of ?vaikhānasasamprokṣaṇa

Deva

NeuterSingularDualPlural
Nominativevaikhānasasamprokṣaṇam vaikhānasasamprokṣaṇe vaikhānasasamprokṣaṇāni
Vocativevaikhānasasamprokṣaṇa vaikhānasasamprokṣaṇe vaikhānasasamprokṣaṇāni
Accusativevaikhānasasamprokṣaṇam vaikhānasasamprokṣaṇe vaikhānasasamprokṣaṇāni
Instrumentalvaikhānasasamprokṣaṇena vaikhānasasamprokṣaṇābhyām vaikhānasasamprokṣaṇaiḥ
Dativevaikhānasasamprokṣaṇāya vaikhānasasamprokṣaṇābhyām vaikhānasasamprokṣaṇebhyaḥ
Ablativevaikhānasasamprokṣaṇāt vaikhānasasamprokṣaṇābhyām vaikhānasasamprokṣaṇebhyaḥ
Genitivevaikhānasasamprokṣaṇasya vaikhānasasamprokṣaṇayoḥ vaikhānasasamprokṣaṇānām
Locativevaikhānasasamprokṣaṇe vaikhānasasamprokṣaṇayoḥ vaikhānasasamprokṣaṇeṣu

Compound vaikhānasasamprokṣaṇa -

Adverb -vaikhānasasamprokṣaṇam -vaikhānasasamprokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria