Declension table of ?vaikhānasasaṃhitā

Deva

FeminineSingularDualPlural
Nominativevaikhānasasaṃhitā vaikhānasasaṃhite vaikhānasasaṃhitāḥ
Vocativevaikhānasasaṃhite vaikhānasasaṃhite vaikhānasasaṃhitāḥ
Accusativevaikhānasasaṃhitām vaikhānasasaṃhite vaikhānasasaṃhitāḥ
Instrumentalvaikhānasasaṃhitayā vaikhānasasaṃhitābhyām vaikhānasasaṃhitābhiḥ
Dativevaikhānasasaṃhitāyai vaikhānasasaṃhitābhyām vaikhānasasaṃhitābhyaḥ
Ablativevaikhānasasaṃhitāyāḥ vaikhānasasaṃhitābhyām vaikhānasasaṃhitābhyaḥ
Genitivevaikhānasasaṃhitāyāḥ vaikhānasasaṃhitayoḥ vaikhānasasaṃhitānām
Locativevaikhānasasaṃhitāyām vaikhānasasaṃhitayoḥ vaikhānasasaṃhitāsu

Adverb -vaikhānasasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria