Declension table of ?vaikhānasāśrama

Deva

MasculineSingularDualPlural
Nominativevaikhānasāśramaḥ vaikhānasāśramau vaikhānasāśramāḥ
Vocativevaikhānasāśrama vaikhānasāśramau vaikhānasāśramāḥ
Accusativevaikhānasāśramam vaikhānasāśramau vaikhānasāśramān
Instrumentalvaikhānasāśrameṇa vaikhānasāśramābhyām vaikhānasāśramaiḥ vaikhānasāśramebhiḥ
Dativevaikhānasāśramāya vaikhānasāśramābhyām vaikhānasāśramebhyaḥ
Ablativevaikhānasāśramāt vaikhānasāśramābhyām vaikhānasāśramebhyaḥ
Genitivevaikhānasāśramasya vaikhānasāśramayoḥ vaikhānasāśramāṇām
Locativevaikhānasāśrame vaikhānasāśramayoḥ vaikhānasāśrameṣu

Compound vaikhānasāśrama -

Adverb -vaikhānasāśramam -vaikhānasāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria