Declension table of ?vaikhānasārcanānavanīta

Deva

NeuterSingularDualPlural
Nominativevaikhānasārcanānavanītam vaikhānasārcanānavanīte vaikhānasārcanānavanītāni
Vocativevaikhānasārcanānavanīta vaikhānasārcanānavanīte vaikhānasārcanānavanītāni
Accusativevaikhānasārcanānavanītam vaikhānasārcanānavanīte vaikhānasārcanānavanītāni
Instrumentalvaikhānasārcanānavanītena vaikhānasārcanānavanītābhyām vaikhānasārcanānavanītaiḥ
Dativevaikhānasārcanānavanītāya vaikhānasārcanānavanītābhyām vaikhānasārcanānavanītebhyaḥ
Ablativevaikhānasārcanānavanītāt vaikhānasārcanānavanītābhyām vaikhānasārcanānavanītebhyaḥ
Genitivevaikhānasārcanānavanītasya vaikhānasārcanānavanītayoḥ vaikhānasārcanānavanītānām
Locativevaikhānasārcanānavanīte vaikhānasārcanānavanītayoḥ vaikhānasārcanānavanīteṣu

Compound vaikhānasārcanānavanīta -

Adverb -vaikhānasārcanānavanītam -vaikhānasārcanānavanītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria