Declension table of ?vaikhānasāgama

Deva

MasculineSingularDualPlural
Nominativevaikhānasāgamaḥ vaikhānasāgamau vaikhānasāgamāḥ
Vocativevaikhānasāgama vaikhānasāgamau vaikhānasāgamāḥ
Accusativevaikhānasāgamam vaikhānasāgamau vaikhānasāgamān
Instrumentalvaikhānasāgamena vaikhānasāgamābhyām vaikhānasāgamaiḥ vaikhānasāgamebhiḥ
Dativevaikhānasāgamāya vaikhānasāgamābhyām vaikhānasāgamebhyaḥ
Ablativevaikhānasāgamāt vaikhānasāgamābhyām vaikhānasāgamebhyaḥ
Genitivevaikhānasāgamasya vaikhānasāgamayoḥ vaikhānasāgamānām
Locativevaikhānasāgame vaikhānasāgamayoḥ vaikhānasāgameṣu

Compound vaikhānasāgama -

Adverb -vaikhānasāgamam -vaikhānasāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria