Declension table of ?vaikhānasācārya

Deva

MasculineSingularDualPlural
Nominativevaikhānasācāryaḥ vaikhānasācāryau vaikhānasācāryāḥ
Vocativevaikhānasācārya vaikhānasācāryau vaikhānasācāryāḥ
Accusativevaikhānasācāryam vaikhānasācāryau vaikhānasācāryān
Instrumentalvaikhānasācāryeṇa vaikhānasācāryābhyām vaikhānasācāryaiḥ vaikhānasācāryebhiḥ
Dativevaikhānasācāryāya vaikhānasācāryābhyām vaikhānasācāryebhyaḥ
Ablativevaikhānasācāryāt vaikhānasācāryābhyām vaikhānasācāryebhyaḥ
Genitivevaikhānasācāryasya vaikhānasācāryayoḥ vaikhānasācāryāṇām
Locativevaikhānasācārye vaikhānasācāryayoḥ vaikhānasācāryeṣu

Compound vaikhānasācārya -

Adverb -vaikhānasācāryam -vaikhānasācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria