Declension table of ?vaikhāna

Deva

MasculineSingularDualPlural
Nominativevaikhānaḥ vaikhānau vaikhānāḥ
Vocativevaikhāna vaikhānau vaikhānāḥ
Accusativevaikhānam vaikhānau vaikhānān
Instrumentalvaikhānena vaikhānābhyām vaikhānaiḥ vaikhānebhiḥ
Dativevaikhānāya vaikhānābhyām vaikhānebhyaḥ
Ablativevaikhānāt vaikhānābhyām vaikhānebhyaḥ
Genitivevaikhānasya vaikhānayoḥ vaikhānānām
Locativevaikhāne vaikhānayoḥ vaikhāneṣu

Compound vaikhāna -

Adverb -vaikhānam -vaikhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria