Declension table of ?vaikayatavidhā

Deva

FeminineSingularDualPlural
Nominativevaikayatavidhā vaikayatavidhe vaikayatavidhāḥ
Vocativevaikayatavidhe vaikayatavidhe vaikayatavidhāḥ
Accusativevaikayatavidhām vaikayatavidhe vaikayatavidhāḥ
Instrumentalvaikayatavidhayā vaikayatavidhābhyām vaikayatavidhābhiḥ
Dativevaikayatavidhāyai vaikayatavidhābhyām vaikayatavidhābhyaḥ
Ablativevaikayatavidhāyāḥ vaikayatavidhābhyām vaikayatavidhābhyaḥ
Genitivevaikayatavidhāyāḥ vaikayatavidhayoḥ vaikayatavidhānām
Locativevaikayatavidhāyām vaikayatavidhayoḥ vaikayatavidhāsu

Adverb -vaikayatavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria