Declension table of ?vaikara

Deva

NeuterSingularDualPlural
Nominativevaikaram vaikare vaikarāṇi
Vocativevaikara vaikare vaikarāṇi
Accusativevaikaram vaikare vaikarāṇi
Instrumentalvaikareṇa vaikarābhyām vaikaraiḥ
Dativevaikarāya vaikarābhyām vaikarebhyaḥ
Ablativevaikarāt vaikarābhyām vaikarebhyaḥ
Genitivevaikarasya vaikarayoḥ vaikarāṇām
Locativevaikare vaikarayoḥ vaikareṣu

Compound vaikara -

Adverb -vaikaram -vaikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria