Declension table of ?vaikarṇeya

Deva

MasculineSingularDualPlural
Nominativevaikarṇeyaḥ vaikarṇeyau vaikarṇeyāḥ
Vocativevaikarṇeya vaikarṇeyau vaikarṇeyāḥ
Accusativevaikarṇeyam vaikarṇeyau vaikarṇeyān
Instrumentalvaikarṇeyena vaikarṇeyābhyām vaikarṇeyaiḥ vaikarṇeyebhiḥ
Dativevaikarṇeyāya vaikarṇeyābhyām vaikarṇeyebhyaḥ
Ablativevaikarṇeyāt vaikarṇeyābhyām vaikarṇeyebhyaḥ
Genitivevaikarṇeyasya vaikarṇeyayoḥ vaikarṇeyānām
Locativevaikarṇeye vaikarṇeyayoḥ vaikarṇeyeṣu

Compound vaikarṇeya -

Adverb -vaikarṇeyam -vaikarṇeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria