Declension table of ?vaikarṇāyana

Deva

MasculineSingularDualPlural
Nominativevaikarṇāyanaḥ vaikarṇāyanau vaikarṇāyanāḥ
Vocativevaikarṇāyana vaikarṇāyanau vaikarṇāyanāḥ
Accusativevaikarṇāyanam vaikarṇāyanau vaikarṇāyanān
Instrumentalvaikarṇāyanena vaikarṇāyanābhyām vaikarṇāyanaiḥ vaikarṇāyanebhiḥ
Dativevaikarṇāyanāya vaikarṇāyanābhyām vaikarṇāyanebhyaḥ
Ablativevaikarṇāyanāt vaikarṇāyanābhyām vaikarṇāyanebhyaḥ
Genitivevaikarṇāyanasya vaikarṇāyanayoḥ vaikarṇāyanānām
Locativevaikarṇāyane vaikarṇāyanayoḥ vaikarṇāyaneṣu

Compound vaikarṇāyana -

Adverb -vaikarṇāyanam -vaikarṇāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria