Declension table of ?vaikalyatā

Deva

FeminineSingularDualPlural
Nominativevaikalyatā vaikalyate vaikalyatāḥ
Vocativevaikalyate vaikalyate vaikalyatāḥ
Accusativevaikalyatām vaikalyate vaikalyatāḥ
Instrumentalvaikalyatayā vaikalyatābhyām vaikalyatābhiḥ
Dativevaikalyatāyai vaikalyatābhyām vaikalyatābhyaḥ
Ablativevaikalyatāyāḥ vaikalyatābhyām vaikalyatābhyaḥ
Genitivevaikalyatāyāḥ vaikalyatayoḥ vaikalyatānām
Locativevaikalyatāyām vaikalyatayoḥ vaikalyatāsu

Adverb -vaikalyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria