Declension table of vaikalya

Deva

NeuterSingularDualPlural
Nominativevaikalyam vaikalye vaikalyāni
Vocativevaikalya vaikalye vaikalyāni
Accusativevaikalyam vaikalye vaikalyāni
Instrumentalvaikalyena vaikalyābhyām vaikalyaiḥ
Dativevaikalyāya vaikalyābhyām vaikalyebhyaḥ
Ablativevaikalyāt vaikalyābhyām vaikalyebhyaḥ
Genitivevaikalyasya vaikalyayoḥ vaikalyānām
Locativevaikalye vaikalyayoḥ vaikalyeṣu

Compound vaikalya -

Adverb -vaikalyam -vaikalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria