Declension table of ?vaikakṣika

Deva

NeuterSingularDualPlural
Nominativevaikakṣikam vaikakṣike vaikakṣikāṇi
Vocativevaikakṣika vaikakṣike vaikakṣikāṇi
Accusativevaikakṣikam vaikakṣike vaikakṣikāṇi
Instrumentalvaikakṣikeṇa vaikakṣikābhyām vaikakṣikaiḥ
Dativevaikakṣikāya vaikakṣikābhyām vaikakṣikebhyaḥ
Ablativevaikakṣikāt vaikakṣikābhyām vaikakṣikebhyaḥ
Genitivevaikakṣikasya vaikakṣikayoḥ vaikakṣikāṇām
Locativevaikakṣike vaikakṣikayoḥ vaikakṣikeṣu

Compound vaikakṣika -

Adverb -vaikakṣikam -vaikakṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria