Declension table of ?vaikakṣaka

Deva

NeuterSingularDualPlural
Nominativevaikakṣakam vaikakṣake vaikakṣakāṇi
Vocativevaikakṣaka vaikakṣake vaikakṣakāṇi
Accusativevaikakṣakam vaikakṣake vaikakṣakāṇi
Instrumentalvaikakṣakeṇa vaikakṣakābhyām vaikakṣakaiḥ
Dativevaikakṣakāya vaikakṣakābhyām vaikakṣakebhyaḥ
Ablativevaikakṣakāt vaikakṣakābhyām vaikakṣakebhyaḥ
Genitivevaikakṣakasya vaikakṣakayoḥ vaikakṣakāṇām
Locativevaikakṣake vaikakṣakayoḥ vaikakṣakeṣu

Compound vaikakṣaka -

Adverb -vaikakṣakam -vaikakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria