Declension table of ?vaikakṣa

Deva

NeuterSingularDualPlural
Nominativevaikakṣam vaikakṣe vaikakṣāṇi
Vocativevaikakṣa vaikakṣe vaikakṣāṇi
Accusativevaikakṣam vaikakṣe vaikakṣāṇi
Instrumentalvaikakṣeṇa vaikakṣābhyām vaikakṣaiḥ
Dativevaikakṣāya vaikakṣābhyām vaikakṣebhyaḥ
Ablativevaikakṣāt vaikakṣābhyām vaikakṣebhyaḥ
Genitivevaikakṣasya vaikakṣayoḥ vaikakṣāṇām
Locativevaikakṣe vaikakṣayoḥ vaikakṣeṣu

Compound vaikakṣa -

Adverb -vaikakṣam -vaikakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria