Declension table of ?vaikaṅkatī

Deva

FeminineSingularDualPlural
Nominativevaikaṅkatī vaikaṅkatyau vaikaṅkatyaḥ
Vocativevaikaṅkati vaikaṅkatyau vaikaṅkatyaḥ
Accusativevaikaṅkatīm vaikaṅkatyau vaikaṅkatīḥ
Instrumentalvaikaṅkatyā vaikaṅkatībhyām vaikaṅkatībhiḥ
Dativevaikaṅkatyai vaikaṅkatībhyām vaikaṅkatībhyaḥ
Ablativevaikaṅkatyāḥ vaikaṅkatībhyām vaikaṅkatībhyaḥ
Genitivevaikaṅkatyāḥ vaikaṅkatyoḥ vaikaṅkatīnām
Locativevaikaṅkatyām vaikaṅkatyoḥ vaikaṅkatīṣu

Compound vaikaṅkati - vaikaṅkatī -

Adverb -vaikaṅkati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria