Declension table of ?vaikaṅkata

Deva

NeuterSingularDualPlural
Nominativevaikaṅkatam vaikaṅkate vaikaṅkatāni
Vocativevaikaṅkata vaikaṅkate vaikaṅkatāni
Accusativevaikaṅkatam vaikaṅkate vaikaṅkatāni
Instrumentalvaikaṅkatena vaikaṅkatābhyām vaikaṅkataiḥ
Dativevaikaṅkatāya vaikaṅkatābhyām vaikaṅkatebhyaḥ
Ablativevaikaṅkatāt vaikaṅkatābhyām vaikaṅkatebhyaḥ
Genitivevaikaṅkatasya vaikaṅkatayoḥ vaikaṅkatānām
Locativevaikaṅkate vaikaṅkatayoḥ vaikaṅkateṣu

Compound vaikaṅkata -

Adverb -vaikaṅkatam -vaikaṅkatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria