Declension table of ?vaikaṅkata

Deva

MasculineSingularDualPlural
Nominativevaikaṅkataḥ vaikaṅkatau vaikaṅkatāḥ
Vocativevaikaṅkata vaikaṅkatau vaikaṅkatāḥ
Accusativevaikaṅkatam vaikaṅkatau vaikaṅkatān
Instrumentalvaikaṅkatena vaikaṅkatābhyām vaikaṅkataiḥ vaikaṅkatebhiḥ
Dativevaikaṅkatāya vaikaṅkatābhyām vaikaṅkatebhyaḥ
Ablativevaikaṅkatāt vaikaṅkatābhyām vaikaṅkatebhyaḥ
Genitivevaikaṅkatasya vaikaṅkatayoḥ vaikaṅkatānām
Locativevaikaṅkate vaikaṅkatayoḥ vaikaṅkateṣu

Compound vaikaṅkata -

Adverb -vaikaṅkatam -vaikaṅkatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria