Declension table of ?vaikāyana

Deva

MasculineSingularDualPlural
Nominativevaikāyanaḥ vaikāyanau vaikāyanāḥ
Vocativevaikāyana vaikāyanau vaikāyanāḥ
Accusativevaikāyanam vaikāyanau vaikāyanān
Instrumentalvaikāyanena vaikāyanābhyām vaikāyanaiḥ vaikāyanebhiḥ
Dativevaikāyanāya vaikāyanābhyām vaikāyanebhyaḥ
Ablativevaikāyanāt vaikāyanābhyām vaikāyanebhyaḥ
Genitivevaikāyanasya vaikāyanayoḥ vaikāyanānām
Locativevaikāyane vaikāyanayoḥ vaikāyaneṣu

Compound vaikāyana -

Adverb -vaikāyanam -vaikāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria