Declension table of ?vaikāla

Deva

MasculineSingularDualPlural
Nominativevaikālaḥ vaikālau vaikālāḥ
Vocativevaikāla vaikālau vaikālāḥ
Accusativevaikālam vaikālau vaikālān
Instrumentalvaikālena vaikālābhyām vaikālaiḥ vaikālebhiḥ
Dativevaikālāya vaikālābhyām vaikālebhyaḥ
Ablativevaikālāt vaikālābhyām vaikālebhyaḥ
Genitivevaikālasya vaikālayoḥ vaikālānām
Locativevaikāle vaikālayoḥ vaikāleṣu

Compound vaikāla -

Adverb -vaikālam -vaikālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria