Declension table of ?vaikaṃseya

Deva

MasculineSingularDualPlural
Nominativevaikaṃseyaḥ vaikaṃseyau vaikaṃseyāḥ
Vocativevaikaṃseya vaikaṃseyau vaikaṃseyāḥ
Accusativevaikaṃseyam vaikaṃseyau vaikaṃseyān
Instrumentalvaikaṃseyena vaikaṃseyābhyām vaikaṃseyaiḥ vaikaṃseyebhiḥ
Dativevaikaṃseyāya vaikaṃseyābhyām vaikaṃseyebhyaḥ
Ablativevaikaṃseyāt vaikaṃseyābhyām vaikaṃseyebhyaḥ
Genitivevaikaṃseyasya vaikaṃseyayoḥ vaikaṃseyānām
Locativevaikaṃseye vaikaṃseyayoḥ vaikaṃseyeṣu

Compound vaikaṃseya -

Adverb -vaikaṃseyam -vaikaṃseyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria