Declension table of ?vaikṣa

Deva

NeuterSingularDualPlural
Nominativevaikṣam vaikṣe vaikṣāṇi
Vocativevaikṣa vaikṣe vaikṣāṇi
Accusativevaikṣam vaikṣe vaikṣāṇi
Instrumentalvaikṣeṇa vaikṣābhyām vaikṣaiḥ
Dativevaikṣāya vaikṣābhyām vaikṣebhyaḥ
Ablativevaikṣāt vaikṣābhyām vaikṣebhyaḥ
Genitivevaikṣasya vaikṣayoḥ vaikṣāṇām
Locativevaikṣe vaikṣayoḥ vaikṣeṣu

Compound vaikṣa -

Adverb -vaikṣam -vaikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria