Declension table of ?vaikṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaikṣam | vaikṣe | vaikṣāṇi |
Vocative | vaikṣa | vaikṣe | vaikṣāṇi |
Accusative | vaikṣam | vaikṣe | vaikṣāṇi |
Instrumental | vaikṣeṇa | vaikṣābhyām | vaikṣaiḥ |
Dative | vaikṣāya | vaikṣābhyām | vaikṣebhyaḥ |
Ablative | vaikṣāt | vaikṣābhyām | vaikṣebhyaḥ |
Genitive | vaikṣasya | vaikṣayoḥ | vaikṣāṇām |
Locative | vaikṣe | vaikṣayoḥ | vaikṣeṣu |