Declension table of ?vaikṣa

Deva

MasculineSingularDualPlural
Nominativevaikṣaḥ vaikṣau vaikṣāḥ
Vocativevaikṣa vaikṣau vaikṣāḥ
Accusativevaikṣam vaikṣau vaikṣān
Instrumentalvaikṣeṇa vaikṣābhyām vaikṣaiḥ vaikṣebhiḥ
Dativevaikṣāya vaikṣābhyām vaikṣebhyaḥ
Ablativevaikṣāt vaikṣābhyām vaikṣebhyaḥ
Genitivevaikṣasya vaikṣayoḥ vaikṣāṇām
Locativevaikṣe vaikṣayoḥ vaikṣeṣu

Compound vaikṣa -

Adverb -vaikṣam -vaikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria