Declension table of vaikṛtika

Deva

NeuterSingularDualPlural
Nominativevaikṛtikam vaikṛtike vaikṛtikāni
Vocativevaikṛtika vaikṛtike vaikṛtikāni
Accusativevaikṛtikam vaikṛtike vaikṛtikāni
Instrumentalvaikṛtikena vaikṛtikābhyām vaikṛtikaiḥ
Dativevaikṛtikāya vaikṛtikābhyām vaikṛtikebhyaḥ
Ablativevaikṛtikāt vaikṛtikābhyām vaikṛtikebhyaḥ
Genitivevaikṛtikasya vaikṛtikayoḥ vaikṛtikānām
Locativevaikṛtike vaikṛtikayoḥ vaikṛtikeṣu

Compound vaikṛtika -

Adverb -vaikṛtikam -vaikṛtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria