Declension table of ?vaikṛti

Deva

NeuterSingularDualPlural
Nominativevaikṛti vaikṛtinī vaikṛtīni
Vocativevaikṛti vaikṛtinī vaikṛtīni
Accusativevaikṛti vaikṛtinī vaikṛtīni
Instrumentalvaikṛtinā vaikṛtibhyām vaikṛtibhiḥ
Dativevaikṛtine vaikṛtibhyām vaikṛtibhyaḥ
Ablativevaikṛtinaḥ vaikṛtibhyām vaikṛtibhyaḥ
Genitivevaikṛtinaḥ vaikṛtinoḥ vaikṛtīnām
Locativevaikṛtini vaikṛtinoḥ vaikṛtiṣu

Compound vaikṛti -

Adverb -vaikṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria