Declension table of ?vaikṛtavat

Deva

NeuterSingularDualPlural
Nominativevaikṛtavat vaikṛtavantī vaikṛtavatī vaikṛtavanti
Vocativevaikṛtavat vaikṛtavantī vaikṛtavatī vaikṛtavanti
Accusativevaikṛtavat vaikṛtavantī vaikṛtavatī vaikṛtavanti
Instrumentalvaikṛtavatā vaikṛtavadbhyām vaikṛtavadbhiḥ
Dativevaikṛtavate vaikṛtavadbhyām vaikṛtavadbhyaḥ
Ablativevaikṛtavataḥ vaikṛtavadbhyām vaikṛtavadbhyaḥ
Genitivevaikṛtavataḥ vaikṛtavatoḥ vaikṛtavatām
Locativevaikṛtavati vaikṛtavatoḥ vaikṛtavatsu

Adverb -vaikṛtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria