Declension table of ?vaikṛtavat

Deva

MasculineSingularDualPlural
Nominativevaikṛtavān vaikṛtavantau vaikṛtavantaḥ
Vocativevaikṛtavan vaikṛtavantau vaikṛtavantaḥ
Accusativevaikṛtavantam vaikṛtavantau vaikṛtavataḥ
Instrumentalvaikṛtavatā vaikṛtavadbhyām vaikṛtavadbhiḥ
Dativevaikṛtavate vaikṛtavadbhyām vaikṛtavadbhyaḥ
Ablativevaikṛtavataḥ vaikṛtavadbhyām vaikṛtavadbhyaḥ
Genitivevaikṛtavataḥ vaikṛtavatoḥ vaikṛtavatām
Locativevaikṛtavati vaikṛtavatoḥ vaikṛtavatsu

Compound vaikṛtavat -

Adverb -vaikṛtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria