Declension table of ?vaikṛtāpaha

Deva

NeuterSingularDualPlural
Nominativevaikṛtāpaham vaikṛtāpahe vaikṛtāpahāni
Vocativevaikṛtāpaha vaikṛtāpahe vaikṛtāpahāni
Accusativevaikṛtāpaham vaikṛtāpahe vaikṛtāpahāni
Instrumentalvaikṛtāpahena vaikṛtāpahābhyām vaikṛtāpahaiḥ
Dativevaikṛtāpahāya vaikṛtāpahābhyām vaikṛtāpahebhyaḥ
Ablativevaikṛtāpahāt vaikṛtāpahābhyām vaikṛtāpahebhyaḥ
Genitivevaikṛtāpahasya vaikṛtāpahayoḥ vaikṛtāpahānām
Locativevaikṛtāpahe vaikṛtāpahayoḥ vaikṛtāpaheṣu

Compound vaikṛtāpaha -

Adverb -vaikṛtāpaham -vaikṛtāpahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria