Declension table of ?vaijñānikī

Deva

FeminineSingularDualPlural
Nominativevaijñānikī vaijñānikyau vaijñānikyaḥ
Vocativevaijñāniki vaijñānikyau vaijñānikyaḥ
Accusativevaijñānikīm vaijñānikyau vaijñānikīḥ
Instrumentalvaijñānikyā vaijñānikībhyām vaijñānikībhiḥ
Dativevaijñānikyai vaijñānikībhyām vaijñānikībhyaḥ
Ablativevaijñānikyāḥ vaijñānikībhyām vaijñānikībhyaḥ
Genitivevaijñānikyāḥ vaijñānikyoḥ vaijñānikīnām
Locativevaijñānikyām vaijñānikyoḥ vaijñānikīṣu

Compound vaijñāniki - vaijñānikī -

Adverb -vaijñāniki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria