Declension table of ?vaiji

Deva

MasculineSingularDualPlural
Nominativevaijiḥ vaijī vaijayaḥ
Vocativevaije vaijī vaijayaḥ
Accusativevaijim vaijī vaijīn
Instrumentalvaijinā vaijibhyām vaijibhiḥ
Dativevaijaye vaijibhyām vaijibhyaḥ
Ablativevaijeḥ vaijibhyām vaijibhyaḥ
Genitivevaijeḥ vaijyoḥ vaijīnām
Locativevaijau vaijyoḥ vaijiṣu

Compound vaiji -

Adverb -vaiji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria