Declension table of ?vaijayin

Deva

NeuterSingularDualPlural
Nominativevaijayi vaijayinī vaijayīni
Vocativevaijayin vaijayi vaijayinī vaijayīni
Accusativevaijayi vaijayinī vaijayīni
Instrumentalvaijayinā vaijayibhyām vaijayibhiḥ
Dativevaijayine vaijayibhyām vaijayibhyaḥ
Ablativevaijayinaḥ vaijayibhyām vaijayibhyaḥ
Genitivevaijayinaḥ vaijayinoḥ vaijayinām
Locativevaijayini vaijayinoḥ vaijayiṣu

Compound vaijayi -

Adverb -vaijayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria