Declension table of vaijayikī

Deva

FeminineSingularDualPlural
Nominativevaijayikī vaijayikyau vaijayikyaḥ
Vocativevaijayiki vaijayikyau vaijayikyaḥ
Accusativevaijayikīm vaijayikyau vaijayikīḥ
Instrumentalvaijayikyā vaijayikībhyām vaijayikībhiḥ
Dativevaijayikyai vaijayikībhyām vaijayikībhyaḥ
Ablativevaijayikyāḥ vaijayikībhyām vaijayikībhyaḥ
Genitivevaijayikyāḥ vaijayikyoḥ vaijayikīnām
Locativevaijayikyām vaijayikyoḥ vaijayikīṣu

Compound vaijayiki - vaijayikī -

Adverb -vaijayiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria