Declension table of ?vaijayi

Deva

MasculineSingularDualPlural
Nominativevaijayiḥ vaijayī vaijayayaḥ
Vocativevaijaye vaijayī vaijayayaḥ
Accusativevaijayim vaijayī vaijayīn
Instrumentalvaijayinā vaijayibhyām vaijayibhiḥ
Dativevaijayaye vaijayibhyām vaijayibhyaḥ
Ablativevaijayeḥ vaijayibhyām vaijayibhyaḥ
Genitivevaijayeḥ vaijayyoḥ vaijayīnām
Locativevaijayau vaijayyoḥ vaijayiṣu

Compound vaijayi -

Adverb -vaijayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria