Declension table of ?vaijayantika

Deva

NeuterSingularDualPlural
Nominativevaijayantikam vaijayantike vaijayantikāni
Vocativevaijayantika vaijayantike vaijayantikāni
Accusativevaijayantikam vaijayantike vaijayantikāni
Instrumentalvaijayantikena vaijayantikābhyām vaijayantikaiḥ
Dativevaijayantikāya vaijayantikābhyām vaijayantikebhyaḥ
Ablativevaijayantikāt vaijayantikābhyām vaijayantikebhyaḥ
Genitivevaijayantikasya vaijayantikayoḥ vaijayantikānām
Locativevaijayantike vaijayantikayoḥ vaijayantikeṣu

Compound vaijayantika -

Adverb -vaijayantikam -vaijayantikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria