Declension table of vaijayanta

Deva

NeuterSingularDualPlural
Nominativevaijayantam vaijayante vaijayantāni
Vocativevaijayanta vaijayante vaijayantāni
Accusativevaijayantam vaijayante vaijayantāni
Instrumentalvaijayantena vaijayantābhyām vaijayantaiḥ
Dativevaijayantāya vaijayantābhyām vaijayantebhyaḥ
Ablativevaijayantāt vaijayantābhyām vaijayantebhyaḥ
Genitivevaijayantasya vaijayantayoḥ vaijayantānām
Locativevaijayante vaijayantayoḥ vaijayanteṣu

Compound vaijayanta -

Adverb -vaijayantam -vaijayantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria