Declension table of vaijayanta

Deva

MasculineSingularDualPlural
Nominativevaijayantaḥ vaijayantau vaijayantāḥ
Vocativevaijayanta vaijayantau vaijayantāḥ
Accusativevaijayantam vaijayantau vaijayantān
Instrumentalvaijayantena vaijayantābhyām vaijayantaiḥ vaijayantebhiḥ
Dativevaijayantāya vaijayantābhyām vaijayantebhyaḥ
Ablativevaijayantāt vaijayantābhyām vaijayantebhyaḥ
Genitivevaijayantasya vaijayantayoḥ vaijayantānām
Locativevaijayante vaijayantayoḥ vaijayanteṣu

Compound vaijayanta -

Adverb -vaijayantam -vaijayantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria