Declension table of ?vaijana

Deva

MasculineSingularDualPlural
Nominativevaijanaḥ vaijanau vaijanāḥ
Vocativevaijana vaijanau vaijanāḥ
Accusativevaijanam vaijanau vaijanān
Instrumentalvaijanena vaijanābhyām vaijanaiḥ vaijanebhiḥ
Dativevaijanāya vaijanābhyām vaijanebhyaḥ
Ablativevaijanāt vaijanābhyām vaijanebhyaḥ
Genitivevaijanasya vaijanayoḥ vaijanānām
Locativevaijane vaijanayoḥ vaijaneṣu

Compound vaijana -

Adverb -vaijanam -vaijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria