Declension table of ?vaijagdhakā

Deva

FeminineSingularDualPlural
Nominativevaijagdhakā vaijagdhake vaijagdhakāḥ
Vocativevaijagdhake vaijagdhake vaijagdhakāḥ
Accusativevaijagdhakām vaijagdhake vaijagdhakāḥ
Instrumentalvaijagdhakayā vaijagdhakābhyām vaijagdhakābhiḥ
Dativevaijagdhakāyai vaijagdhakābhyām vaijagdhakābhyaḥ
Ablativevaijagdhakāyāḥ vaijagdhakābhyām vaijagdhakābhyaḥ
Genitivevaijagdhakāyāḥ vaijagdhakayoḥ vaijagdhakānām
Locativevaijagdhakāyām vaijagdhakayoḥ vaijagdhakāsu

Adverb -vaijagdhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria