Declension table of ?vaijātya

Deva

NeuterSingularDualPlural
Nominativevaijātyam vaijātye vaijātyāni
Vocativevaijātya vaijātye vaijātyāni
Accusativevaijātyam vaijātye vaijātyāni
Instrumentalvaijātyena vaijātyābhyām vaijātyaiḥ
Dativevaijātyāya vaijātyābhyām vaijātyebhyaḥ
Ablativevaijātyāt vaijātyābhyām vaijātyebhyaḥ
Genitivevaijātyasya vaijātyayoḥ vaijātyānām
Locativevaijātye vaijātyayoḥ vaijātyeṣu

Compound vaijātya -

Adverb -vaijātyam -vaijātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria