Declension table of ?vaijāpaka

Deva

MasculineSingularDualPlural
Nominativevaijāpakaḥ vaijāpakau vaijāpakāḥ
Vocativevaijāpaka vaijāpakau vaijāpakāḥ
Accusativevaijāpakam vaijāpakau vaijāpakān
Instrumentalvaijāpakena vaijāpakābhyām vaijāpakaiḥ vaijāpakebhiḥ
Dativevaijāpakāya vaijāpakābhyām vaijāpakebhyaḥ
Ablativevaijāpakāt vaijāpakābhyām vaijāpakebhyaḥ
Genitivevaijāpakasya vaijāpakayoḥ vaijāpakānām
Locativevaijāpake vaijāpakayoḥ vaijāpakeṣu

Compound vaijāpaka -

Adverb -vaijāpakam -vaijāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria