Declension table of ?vaijāna

Deva

MasculineSingularDualPlural
Nominativevaijānaḥ vaijānau vaijānāḥ
Vocativevaijāna vaijānau vaijānāḥ
Accusativevaijānam vaijānau vaijānān
Instrumentalvaijānena vaijānābhyām vaijānaiḥ vaijānebhiḥ
Dativevaijānāya vaijānābhyām vaijānebhyaḥ
Ablativevaijānāt vaijānābhyām vaijānebhyaḥ
Genitivevaijānasya vaijānayoḥ vaijānānām
Locativevaijāne vaijānayoḥ vaijāneṣu

Compound vaijāna -

Adverb -vaijānam -vaijānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria