Declension table of ?vaihati

Deva

MasculineSingularDualPlural
Nominativevaihatiḥ vaihatī vaihatayaḥ
Vocativevaihate vaihatī vaihatayaḥ
Accusativevaihatim vaihatī vaihatīn
Instrumentalvaihatinā vaihatibhyām vaihatibhiḥ
Dativevaihataye vaihatibhyām vaihatibhyaḥ
Ablativevaihateḥ vaihatibhyām vaihatibhyaḥ
Genitivevaihateḥ vaihatyoḥ vaihatīnām
Locativevaihatau vaihatyoḥ vaihatiṣu

Compound vaihati -

Adverb -vaihati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria