Declension table of ?vaihaga

Deva

NeuterSingularDualPlural
Nominativevaihagam vaihage vaihagāni
Vocativevaihaga vaihage vaihagāni
Accusativevaihagam vaihage vaihagāni
Instrumentalvaihagena vaihagābhyām vaihagaiḥ
Dativevaihagāya vaihagābhyām vaihagebhyaḥ
Ablativevaihagāt vaihagābhyām vaihagebhyaḥ
Genitivevaihagasya vaihagayoḥ vaihagānām
Locativevaihage vaihagayoḥ vaihageṣu

Compound vaihaga -

Adverb -vaihagam -vaihagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria