Declension table of ?vaihaga

Deva

MasculineSingularDualPlural
Nominativevaihagaḥ vaihagau vaihagāḥ
Vocativevaihaga vaihagau vaihagāḥ
Accusativevaihagam vaihagau vaihagān
Instrumentalvaihagena vaihagābhyām vaihagaiḥ vaihagebhiḥ
Dativevaihagāya vaihagābhyām vaihagebhyaḥ
Ablativevaihagāt vaihagābhyām vaihagebhyaḥ
Genitivevaihagasya vaihagayoḥ vaihagānām
Locativevaihage vaihagayoḥ vaihageṣu

Compound vaihaga -

Adverb -vaihagam -vaihagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria