Declension table of ?vaihāyana

Deva

MasculineSingularDualPlural
Nominativevaihāyanaḥ vaihāyanau vaihāyanāḥ
Vocativevaihāyana vaihāyanau vaihāyanāḥ
Accusativevaihāyanam vaihāyanau vaihāyanān
Instrumentalvaihāyanena vaihāyanābhyām vaihāyanaiḥ vaihāyanebhiḥ
Dativevaihāyanāya vaihāyanābhyām vaihāyanebhyaḥ
Ablativevaihāyanāt vaihāyanābhyām vaihāyanebhyaḥ
Genitivevaihāyanasya vaihāyanayoḥ vaihāyanānām
Locativevaihāyane vaihāyanayoḥ vaihāyaneṣu

Compound vaihāyana -

Adverb -vaihāyanam -vaihāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria