Declension table of ?vaihāsika

Deva

MasculineSingularDualPlural
Nominativevaihāsikaḥ vaihāsikau vaihāsikāḥ
Vocativevaihāsika vaihāsikau vaihāsikāḥ
Accusativevaihāsikam vaihāsikau vaihāsikān
Instrumentalvaihāsikena vaihāsikābhyām vaihāsikaiḥ vaihāsikebhiḥ
Dativevaihāsikāya vaihāsikābhyām vaihāsikebhyaḥ
Ablativevaihāsikāt vaihāsikābhyām vaihāsikebhyaḥ
Genitivevaihāsikasya vaihāsikayoḥ vaihāsikānām
Locativevaihāsike vaihāsikayoḥ vaihāsikeṣu

Compound vaihāsika -

Adverb -vaihāsikam -vaihāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria