Declension table of ?vaihārika

Deva

NeuterSingularDualPlural
Nominativevaihārikam vaihārike vaihārikāṇi
Vocativevaihārika vaihārike vaihārikāṇi
Accusativevaihārikam vaihārike vaihārikāṇi
Instrumentalvaihārikeṇa vaihārikābhyām vaihārikaiḥ
Dativevaihārikāya vaihārikābhyām vaihārikebhyaḥ
Ablativevaihārikāt vaihārikābhyām vaihārikebhyaḥ
Genitivevaihārikasya vaihārikayoḥ vaihārikāṇām
Locativevaihārike vaihārikayoḥ vaihārikeṣu

Compound vaihārika -

Adverb -vaihārikam -vaihārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria