Declension table of ?vaihaṅgā

Deva

FeminineSingularDualPlural
Nominativevaihaṅgā vaihaṅge vaihaṅgāḥ
Vocativevaihaṅge vaihaṅge vaihaṅgāḥ
Accusativevaihaṅgām vaihaṅge vaihaṅgāḥ
Instrumentalvaihaṅgayā vaihaṅgābhyām vaihaṅgābhiḥ
Dativevaihaṅgāyai vaihaṅgābhyām vaihaṅgābhyaḥ
Ablativevaihaṅgāyāḥ vaihaṅgābhyām vaihaṅgābhyaḥ
Genitivevaihaṅgāyāḥ vaihaṅgayoḥ vaihaṅgānām
Locativevaihaṅgāyām vaihaṅgayoḥ vaihaṅgāsu

Adverb -vaihaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria